A 552-9 Kātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 552/9
Title: Kātantra
Dimensions: 24 x 7 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/408
Remarks:
Reel No. A 552-9
Inventory No.: 30860
Reel No.: A 552/9
Title Kātantravyākhyā
Subject Vyākaraṇa
Language Sanskrit
Reference
Manuscript Details
Script Newari
Materialpaper
State complete
Size 19.6 x 6.0 cm
Folios 11
Lines per Folio 6
Foliation figures in the middle of the right-hand margin on the verso
King
Place of Deposit NAK
Accession No. 1/679
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
devadevaṃ praṇamyādau sarvvajñaṃ sarvvadarśinaṃ |
kātantrasya pravakṣyāmi vyākhyānaṃ sārvvavarmmikaṃ ||
siddho varṇṇasamāmnāyaḥ || akārādyakṣaraḥ pāṭhakramaḥ || a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ || ka kha ga gha ṅa ca cha ja jha ña ṭa ṭha ḍa ḍha ṇa ta tha da dha na pa pha ba bha ma ya ra la va śa ṣa sa ha|| paripāṭhi || 1 || tatra caturddaśādau svarāḥ || svarasaṃjñā || a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au || saṃjñī || 2 || (fol. 1r1–5)
End
dvir bhāvaṃ svaraparaśchakāraḥ || svarāt parācchakāro hi svaram āpadyate || vṛkṣac chāyā || vṛkṣacchāyā || icchati || iccchati || (fol. 10v1–2)
Colophon
iti sandhau pañcamaḥ padaḥ samāptaḥ || 7 || samāptoyaṃ svastyamataḥ savṛttir pañcasandhiḥ || || śubham astu || śrīvaṭukāya namaḥ || śrīkṣatrapalāya namaḥ || śrīgaṇesā(!)ya namaḥ || śrībhavānīśaṃkarāya namaḥ || śrīdurggādevyai namaḥ || śrīsarasvatyai namaḥ || ❖ || śubham astu || ❖ || (fol. 10v2–5)
Microfilm Details
Reel No.:A 552/9
Date of Filming 25-04-1973
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 07-07-2009
Bibliography